Declension table of niravadya

Deva

MasculineSingularDualPlural
Nominativeniravadyaḥ niravadyau niravadyāḥ
Vocativeniravadya niravadyau niravadyāḥ
Accusativeniravadyam niravadyau niravadyān
Instrumentalniravadyena niravadyābhyām niravadyaiḥ niravadyebhiḥ
Dativeniravadyāya niravadyābhyām niravadyebhyaḥ
Ablativeniravadyāt niravadyābhyām niravadyebhyaḥ
Genitiveniravadyasya niravadyayoḥ niravadyānām
Locativeniravadye niravadyayoḥ niravadyeṣu

Compound niravadya -

Adverb -niravadyam -niravadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria