Declension table of ?nirauṣadha

Deva

NeuterSingularDualPlural
Nominativenirauṣadham nirauṣadhe nirauṣadhāni
Vocativenirauṣadha nirauṣadhe nirauṣadhāni
Accusativenirauṣadham nirauṣadhe nirauṣadhāni
Instrumentalnirauṣadhena nirauṣadhābhyām nirauṣadhaiḥ
Dativenirauṣadhāya nirauṣadhābhyām nirauṣadhebhyaḥ
Ablativenirauṣadhāt nirauṣadhābhyām nirauṣadhebhyaḥ
Genitivenirauṣadhasya nirauṣadhayoḥ nirauṣadhānām
Locativenirauṣadhe nirauṣadhayoḥ nirauṣadheṣu

Compound nirauṣadha -

Adverb -nirauṣadham -nirauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria