Declension table of ?nirauṣadha

Deva

MasculineSingularDualPlural
Nominativenirauṣadhaḥ nirauṣadhau nirauṣadhāḥ
Vocativenirauṣadha nirauṣadhau nirauṣadhāḥ
Accusativenirauṣadham nirauṣadhau nirauṣadhān
Instrumentalnirauṣadhena nirauṣadhābhyām nirauṣadhaiḥ nirauṣadhebhiḥ
Dativenirauṣadhāya nirauṣadhābhyām nirauṣadhebhyaḥ
Ablativenirauṣadhāt nirauṣadhābhyām nirauṣadhebhyaḥ
Genitivenirauṣadhasya nirauṣadhayoḥ nirauṣadhānām
Locativenirauṣadhe nirauṣadhayoḥ nirauṣadheṣu

Compound nirauṣadha -

Adverb -nirauṣadham -nirauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria