Declension table of ?niratyaya

Deva

NeuterSingularDualPlural
Nominativeniratyayam niratyaye niratyayāni
Vocativeniratyaya niratyaye niratyayāni
Accusativeniratyayam niratyaye niratyayāni
Instrumentalniratyayena niratyayābhyām niratyayaiḥ
Dativeniratyayāya niratyayābhyām niratyayebhyaḥ
Ablativeniratyayāt niratyayābhyām niratyayebhyaḥ
Genitiveniratyayasya niratyayayoḥ niratyayānām
Locativeniratyaye niratyayayoḥ niratyayeṣu

Compound niratyaya -

Adverb -niratyayam -niratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria