Declension table of ?niratyaya

Deva

MasculineSingularDualPlural
Nominativeniratyayaḥ niratyayau niratyayāḥ
Vocativeniratyaya niratyayau niratyayāḥ
Accusativeniratyayam niratyayau niratyayān
Instrumentalniratyayena niratyayābhyām niratyayaiḥ niratyayebhiḥ
Dativeniratyayāya niratyayābhyām niratyayebhyaḥ
Ablativeniratyayāt niratyayābhyām niratyayebhyaḥ
Genitiveniratyayasya niratyayayoḥ niratyayānām
Locativeniratyaye niratyayayoḥ niratyayeṣu

Compound niratyaya -

Adverb -niratyayam -niratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria