Declension table of ?niratiśayatva

Deva

NeuterSingularDualPlural
Nominativeniratiśayatvam niratiśayatve niratiśayatvāni
Vocativeniratiśayatva niratiśayatve niratiśayatvāni
Accusativeniratiśayatvam niratiśayatve niratiśayatvāni
Instrumentalniratiśayatvena niratiśayatvābhyām niratiśayatvaiḥ
Dativeniratiśayatvāya niratiśayatvābhyām niratiśayatvebhyaḥ
Ablativeniratiśayatvāt niratiśayatvābhyām niratiśayatvebhyaḥ
Genitiveniratiśayatvasya niratiśayatvayoḥ niratiśayatvānām
Locativeniratiśayatve niratiśayatvayoḥ niratiśayatveṣu

Compound niratiśayatva -

Adverb -niratiśayatvam -niratiśayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria