Declension table of niratiśaya

Deva

MasculineSingularDualPlural
Nominativeniratiśayaḥ niratiśayau niratiśayāḥ
Vocativeniratiśaya niratiśayau niratiśayāḥ
Accusativeniratiśayam niratiśayau niratiśayān
Instrumentalniratiśayena niratiśayābhyām niratiśayaiḥ niratiśayebhiḥ
Dativeniratiśayāya niratiśayābhyām niratiśayebhyaḥ
Ablativeniratiśayāt niratiśayābhyām niratiśayebhyaḥ
Genitiveniratiśayasya niratiśayayoḥ niratiśayānām
Locativeniratiśaye niratiśayayoḥ niratiśayeṣu

Compound niratiśaya -

Adverb -niratiśayam -niratiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria