Declension table of ?niratīcāra

Deva

MasculineSingularDualPlural
Nominativeniratīcāraḥ niratīcārau niratīcārāḥ
Vocativeniratīcāra niratīcārau niratīcārāḥ
Accusativeniratīcāram niratīcārau niratīcārān
Instrumentalniratīcāreṇa niratīcārābhyām niratīcāraiḥ niratīcārebhiḥ
Dativeniratīcārāya niratīcārābhyām niratīcārebhyaḥ
Ablativeniratīcārāt niratīcārābhyām niratīcārebhyaḥ
Genitiveniratīcārasya niratīcārayoḥ niratīcārāṇām
Locativeniratīcāre niratīcārayoḥ niratīcāreṣu

Compound niratīcāra -

Adverb -niratīcāram -niratīcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria