Declension table of ?nirastasukhodaya

Deva

MasculineSingularDualPlural
Nominativenirastasukhodayaḥ nirastasukhodayau nirastasukhodayāḥ
Vocativenirastasukhodaya nirastasukhodayau nirastasukhodayāḥ
Accusativenirastasukhodayam nirastasukhodayau nirastasukhodayān
Instrumentalnirastasukhodayena nirastasukhodayābhyām nirastasukhodayaiḥ
Dativenirastasukhodayāya nirastasukhodayābhyām nirastasukhodayebhyaḥ
Ablativenirastasukhodayāt nirastasukhodayābhyām nirastasukhodayebhyaḥ
Genitivenirastasukhodayasya nirastasukhodayayoḥ nirastasukhodayānām
Locativenirastasukhodaye nirastasukhodayayoḥ nirastasukhodayeṣu

Compound nirastasukhodaya -

Adverb -nirastasukhodayam -nirastasukhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria