Declension table of ?nirastasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativenirastasaṅkhyā nirastasaṅkhye nirastasaṅkhyāḥ
Vocativenirastasaṅkhye nirastasaṅkhye nirastasaṅkhyāḥ
Accusativenirastasaṅkhyām nirastasaṅkhye nirastasaṅkhyāḥ
Instrumentalnirastasaṅkhyayā nirastasaṅkhyābhyām nirastasaṅkhyābhiḥ
Dativenirastasaṅkhyāyai nirastasaṅkhyābhyām nirastasaṅkhyābhyaḥ
Ablativenirastasaṅkhyāyāḥ nirastasaṅkhyābhyām nirastasaṅkhyābhyaḥ
Genitivenirastasaṅkhyāyāḥ nirastasaṅkhyayoḥ nirastasaṅkhyānām
Locativenirastasaṅkhyāyām nirastasaṅkhyayoḥ nirastasaṅkhyāsu

Adverb -nirastasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria