Declension table of ?nirastasaṅkhya

Deva

NeuterSingularDualPlural
Nominativenirastasaṅkhyam nirastasaṅkhye nirastasaṅkhyāni
Vocativenirastasaṅkhya nirastasaṅkhye nirastasaṅkhyāni
Accusativenirastasaṅkhyam nirastasaṅkhye nirastasaṅkhyāni
Instrumentalnirastasaṅkhyena nirastasaṅkhyābhyām nirastasaṅkhyaiḥ
Dativenirastasaṅkhyāya nirastasaṅkhyābhyām nirastasaṅkhyebhyaḥ
Ablativenirastasaṅkhyāt nirastasaṅkhyābhyām nirastasaṅkhyebhyaḥ
Genitivenirastasaṅkhyasya nirastasaṅkhyayoḥ nirastasaṅkhyānām
Locativenirastasaṅkhye nirastasaṅkhyayoḥ nirastasaṅkhyeṣu

Compound nirastasaṅkhya -

Adverb -nirastasaṅkhyam -nirastasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria