Declension table of ?nirastasaṅkhya

Deva

MasculineSingularDualPlural
Nominativenirastasaṅkhyaḥ nirastasaṅkhyau nirastasaṅkhyāḥ
Vocativenirastasaṅkhya nirastasaṅkhyau nirastasaṅkhyāḥ
Accusativenirastasaṅkhyam nirastasaṅkhyau nirastasaṅkhyān
Instrumentalnirastasaṅkhyena nirastasaṅkhyābhyām nirastasaṅkhyaiḥ
Dativenirastasaṅkhyāya nirastasaṅkhyābhyām nirastasaṅkhyebhyaḥ
Ablativenirastasaṅkhyāt nirastasaṅkhyābhyām nirastasaṅkhyebhyaḥ
Genitivenirastasaṅkhyasya nirastasaṅkhyayoḥ nirastasaṅkhyānām
Locativenirastasaṅkhye nirastasaṅkhyayoḥ nirastasaṅkhyeṣu

Compound nirastasaṅkhya -

Adverb -nirastasaṅkhyam -nirastasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria