Declension table of ?nirastarāga

Deva

NeuterSingularDualPlural
Nominativenirastarāgam nirastarāge nirastarāgāṇi
Vocativenirastarāga nirastarāge nirastarāgāṇi
Accusativenirastarāgam nirastarāge nirastarāgāṇi
Instrumentalnirastarāgeṇa nirastarāgābhyām nirastarāgaiḥ
Dativenirastarāgāya nirastarāgābhyām nirastarāgebhyaḥ
Ablativenirastarāgāt nirastarāgābhyām nirastarāgebhyaḥ
Genitivenirastarāgasya nirastarāgayoḥ nirastarāgāṇām
Locativenirastarāge nirastarāgayoḥ nirastarāgeṣu

Compound nirastarāga -

Adverb -nirastarāgam -nirastarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria