Declension table of ?nirastarāga

Deva

MasculineSingularDualPlural
Nominativenirastarāgaḥ nirastarāgau nirastarāgāḥ
Vocativenirastarāga nirastarāgau nirastarāgāḥ
Accusativenirastarāgam nirastarāgau nirastarāgān
Instrumentalnirastarāgeṇa nirastarāgābhyām nirastarāgaiḥ nirastarāgebhiḥ
Dativenirastarāgāya nirastarāgābhyām nirastarāgebhyaḥ
Ablativenirastarāgāt nirastarāgābhyām nirastarāgebhyaḥ
Genitivenirastarāgasya nirastarāgayoḥ nirastarāgāṇām
Locativenirastarāge nirastarāgayoḥ nirastarāgeṣu

Compound nirastarāga -

Adverb -nirastarāgam -nirastarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria