Declension table of ?nirastabhedā

Deva

FeminineSingularDualPlural
Nominativenirastabhedā nirastabhede nirastabhedāḥ
Vocativenirastabhede nirastabhede nirastabhedāḥ
Accusativenirastabhedām nirastabhede nirastabhedāḥ
Instrumentalnirastabhedayā nirastabhedābhyām nirastabhedābhiḥ
Dativenirastabhedāyai nirastabhedābhyām nirastabhedābhyaḥ
Ablativenirastabhedāyāḥ nirastabhedābhyām nirastabhedābhyaḥ
Genitivenirastabhedāyāḥ nirastabhedayoḥ nirastabhedānām
Locativenirastabhedāyām nirastabhedayoḥ nirastabhedāsu

Adverb -nirastabhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria