Declension table of ?nirastabheda

Deva

NeuterSingularDualPlural
Nominativenirastabhedam nirastabhede nirastabhedāni
Vocativenirastabheda nirastabhede nirastabhedāni
Accusativenirastabhedam nirastabhede nirastabhedāni
Instrumentalnirastabhedena nirastabhedābhyām nirastabhedaiḥ
Dativenirastabhedāya nirastabhedābhyām nirastabhedebhyaḥ
Ablativenirastabhedāt nirastabhedābhyām nirastabhedebhyaḥ
Genitivenirastabhedasya nirastabhedayoḥ nirastabhedānām
Locativenirastabhede nirastabhedayoḥ nirastabhedeṣu

Compound nirastabheda -

Adverb -nirastabhedam -nirastabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria