Declension table of ?nirargalavāc

Deva

MasculineSingularDualPlural
Nominativenirargalavāk nirargalavācau nirargalavācaḥ
Vocativenirargalavāk nirargalavācau nirargalavācaḥ
Accusativenirargalavācam nirargalavācau nirargalavācaḥ
Instrumentalnirargalavācā nirargalavāgbhyām nirargalavāgbhiḥ
Dativenirargalavāce nirargalavāgbhyām nirargalavāgbhyaḥ
Ablativenirargalavācaḥ nirargalavāgbhyām nirargalavāgbhyaḥ
Genitivenirargalavācaḥ nirargalavācoḥ nirargalavācām
Locativenirargalavāci nirargalavācoḥ nirargalavākṣu

Compound nirargalavāk -

Adverb -nirargalavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria