Declension table of ?nirarbuda

Deva

MasculineSingularDualPlural
Nominativenirarbudaḥ nirarbudau nirarbudāḥ
Vocativenirarbuda nirarbudau nirarbudāḥ
Accusativenirarbudam nirarbudau nirarbudān
Instrumentalnirarbudena nirarbudābhyām nirarbudaiḥ nirarbudebhiḥ
Dativenirarbudāya nirarbudābhyām nirarbudebhyaḥ
Ablativenirarbudāt nirarbudābhyām nirarbudebhyaḥ
Genitivenirarbudasya nirarbudayoḥ nirarbudānām
Locativenirarbude nirarbudayoḥ nirarbudeṣu

Compound nirarbuda -

Adverb -nirarbudam -nirarbudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria