Declension table of ?nirapekṣya

Deva

NeuterSingularDualPlural
Nominativenirapekṣyam nirapekṣye nirapekṣyāṇi
Vocativenirapekṣya nirapekṣye nirapekṣyāṇi
Accusativenirapekṣyam nirapekṣye nirapekṣyāṇi
Instrumentalnirapekṣyeṇa nirapekṣyābhyām nirapekṣyaiḥ
Dativenirapekṣyāya nirapekṣyābhyām nirapekṣyebhyaḥ
Ablativenirapekṣyāt nirapekṣyābhyām nirapekṣyebhyaḥ
Genitivenirapekṣyasya nirapekṣyayoḥ nirapekṣyāṇām
Locativenirapekṣye nirapekṣyayoḥ nirapekṣyeṣu

Compound nirapekṣya -

Adverb -nirapekṣyam -nirapekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria