Declension table of ?nirapekṣya

Deva

MasculineSingularDualPlural
Nominativenirapekṣyaḥ nirapekṣyau nirapekṣyāḥ
Vocativenirapekṣya nirapekṣyau nirapekṣyāḥ
Accusativenirapekṣyam nirapekṣyau nirapekṣyān
Instrumentalnirapekṣyeṇa nirapekṣyābhyām nirapekṣyaiḥ nirapekṣyebhiḥ
Dativenirapekṣyāya nirapekṣyābhyām nirapekṣyebhyaḥ
Ablativenirapekṣyāt nirapekṣyābhyām nirapekṣyebhyaḥ
Genitivenirapekṣyasya nirapekṣyayoḥ nirapekṣyāṇām
Locativenirapekṣye nirapekṣyayoḥ nirapekṣyeṣu

Compound nirapekṣya -

Adverb -nirapekṣyam -nirapekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria