Declension table of ?nirapekṣitā

Deva

FeminineSingularDualPlural
Nominativenirapekṣitā nirapekṣite nirapekṣitāḥ
Vocativenirapekṣite nirapekṣite nirapekṣitāḥ
Accusativenirapekṣitām nirapekṣite nirapekṣitāḥ
Instrumentalnirapekṣitayā nirapekṣitābhyām nirapekṣitābhiḥ
Dativenirapekṣitāyai nirapekṣitābhyām nirapekṣitābhyaḥ
Ablativenirapekṣitāyāḥ nirapekṣitābhyām nirapekṣitābhyaḥ
Genitivenirapekṣitāyāḥ nirapekṣitayoḥ nirapekṣitānām
Locativenirapekṣitāyām nirapekṣitayoḥ nirapekṣitāsu

Adverb -nirapekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria