Declension table of ?nirapekṣita

Deva

MasculineSingularDualPlural
Nominativenirapekṣitaḥ nirapekṣitau nirapekṣitāḥ
Vocativenirapekṣita nirapekṣitau nirapekṣitāḥ
Accusativenirapekṣitam nirapekṣitau nirapekṣitān
Instrumentalnirapekṣitena nirapekṣitābhyām nirapekṣitaiḥ nirapekṣitebhiḥ
Dativenirapekṣitāya nirapekṣitābhyām nirapekṣitebhyaḥ
Ablativenirapekṣitāt nirapekṣitābhyām nirapekṣitebhyaḥ
Genitivenirapekṣitasya nirapekṣitayoḥ nirapekṣitānām
Locativenirapekṣite nirapekṣitayoḥ nirapekṣiteṣu

Compound nirapekṣita -

Adverb -nirapekṣitam -nirapekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria