Declension table of ?nirapavartana

Deva

MasculineSingularDualPlural
Nominativenirapavartanaḥ nirapavartanau nirapavartanāḥ
Vocativenirapavartana nirapavartanau nirapavartanāḥ
Accusativenirapavartanam nirapavartanau nirapavartanān
Instrumentalnirapavartanena nirapavartanābhyām nirapavartanaiḥ nirapavartanebhiḥ
Dativenirapavartanāya nirapavartanābhyām nirapavartanebhyaḥ
Ablativenirapavartanāt nirapavartanābhyām nirapavartanebhyaḥ
Genitivenirapavartanasya nirapavartanayoḥ nirapavartanānām
Locativenirapavartane nirapavartanayoḥ nirapavartaneṣu

Compound nirapavartana -

Adverb -nirapavartanam -nirapavartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria