Declension table of ?nirapavāda

Deva

NeuterSingularDualPlural
Nominativenirapavādam nirapavāde nirapavādāni
Vocativenirapavāda nirapavāde nirapavādāni
Accusativenirapavādam nirapavāde nirapavādāni
Instrumentalnirapavādena nirapavādābhyām nirapavādaiḥ
Dativenirapavādāya nirapavādābhyām nirapavādebhyaḥ
Ablativenirapavādāt nirapavādābhyām nirapavādebhyaḥ
Genitivenirapavādasya nirapavādayoḥ nirapavādānām
Locativenirapavāde nirapavādayoḥ nirapavādeṣu

Compound nirapavāda -

Adverb -nirapavādam -nirapavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria