Declension table of ?nirapatyatva

Deva

NeuterSingularDualPlural
Nominativenirapatyatvam nirapatyatve nirapatyatvāni
Vocativenirapatyatva nirapatyatve nirapatyatvāni
Accusativenirapatyatvam nirapatyatve nirapatyatvāni
Instrumentalnirapatyatvena nirapatyatvābhyām nirapatyatvaiḥ
Dativenirapatyatvāya nirapatyatvābhyām nirapatyatvebhyaḥ
Ablativenirapatyatvāt nirapatyatvābhyām nirapatyatvebhyaḥ
Genitivenirapatyatvasya nirapatyatvayoḥ nirapatyatvānām
Locativenirapatyatve nirapatyatvayoḥ nirapatyatveṣu

Compound nirapatyatva -

Adverb -nirapatyatvam -nirapatyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria