Declension table of ?niraparādhavatā

Deva

FeminineSingularDualPlural
Nominativeniraparādhavatā niraparādhavate niraparādhavatāḥ
Vocativeniraparādhavate niraparādhavate niraparādhavatāḥ
Accusativeniraparādhavatām niraparādhavate niraparādhavatāḥ
Instrumentalniraparādhavatayā niraparādhavatābhyām niraparādhavatābhiḥ
Dativeniraparādhavatāyai niraparādhavatābhyām niraparādhavatābhyaḥ
Ablativeniraparādhavatāyāḥ niraparādhavatābhyām niraparādhavatābhyaḥ
Genitiveniraparādhavatāyāḥ niraparādhavatayoḥ niraparādhavatānām
Locativeniraparādhavatāyām niraparādhavatayoḥ niraparādhavatāsu

Adverb -niraparādhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria