Declension table of ?niraparādhatā

Deva

FeminineSingularDualPlural
Nominativeniraparādhatā niraparādhate niraparādhatāḥ
Vocativeniraparādhate niraparādhate niraparādhatāḥ
Accusativeniraparādhatām niraparādhate niraparādhatāḥ
Instrumentalniraparādhatayā niraparādhatābhyām niraparādhatābhiḥ
Dativeniraparādhatāyai niraparādhatābhyām niraparādhatābhyaḥ
Ablativeniraparādhatāyāḥ niraparādhatābhyām niraparādhatābhyaḥ
Genitiveniraparādhatāyāḥ niraparādhatayoḥ niraparādhatānām
Locativeniraparādhatāyām niraparādhatayoḥ niraparādhatāsu

Adverb -niraparādhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria