Declension table of ?nirapahnava

Deva

NeuterSingularDualPlural
Nominativenirapahnavam nirapahnave nirapahnavāni
Vocativenirapahnava nirapahnave nirapahnavāni
Accusativenirapahnavam nirapahnave nirapahnavāni
Instrumentalnirapahnavena nirapahnavābhyām nirapahnavaiḥ
Dativenirapahnavāya nirapahnavābhyām nirapahnavebhyaḥ
Ablativenirapahnavāt nirapahnavābhyām nirapahnavebhyaḥ
Genitivenirapahnavasya nirapahnavayoḥ nirapahnavānām
Locativenirapahnave nirapahnavayoḥ nirapahnaveṣu

Compound nirapahnava -

Adverb -nirapahnavam -nirapahnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria