Declension table of ?nirapahnava

Deva

MasculineSingularDualPlural
Nominativenirapahnavaḥ nirapahnavau nirapahnavāḥ
Vocativenirapahnava nirapahnavau nirapahnavāḥ
Accusativenirapahnavam nirapahnavau nirapahnavān
Instrumentalnirapahnavena nirapahnavābhyām nirapahnavaiḥ nirapahnavebhiḥ
Dativenirapahnavāya nirapahnavābhyām nirapahnavebhyaḥ
Ablativenirapahnavāt nirapahnavābhyām nirapahnavebhyaḥ
Genitivenirapahnavasya nirapahnavayoḥ nirapahnavānām
Locativenirapahnave nirapahnavayoḥ nirapahnaveṣu

Compound nirapahnava -

Adverb -nirapahnavam -nirapahnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria