Declension table of ?niranvaya

Deva

NeuterSingularDualPlural
Nominativeniranvayam niranvaye niranvayāni
Vocativeniranvaya niranvaye niranvayāni
Accusativeniranvayam niranvaye niranvayāni
Instrumentalniranvayena niranvayābhyām niranvayaiḥ
Dativeniranvayāya niranvayābhyām niranvayebhyaḥ
Ablativeniranvayāt niranvayābhyām niranvayebhyaḥ
Genitiveniranvayasya niranvayayoḥ niranvayānām
Locativeniranvaye niranvayayoḥ niranvayeṣu

Compound niranvaya -

Adverb -niranvayam -niranvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria