Declension table of ?niranvaya

Deva

MasculineSingularDualPlural
Nominativeniranvayaḥ niranvayau niranvayāḥ
Vocativeniranvaya niranvayau niranvayāḥ
Accusativeniranvayam niranvayau niranvayān
Instrumentalniranvayena niranvayābhyām niranvayaiḥ niranvayebhiḥ
Dativeniranvayāya niranvayābhyām niranvayebhyaḥ
Ablativeniranvayāt niranvayābhyām niranvayebhyaḥ
Genitiveniranvayasya niranvayayoḥ niranvayānām
Locativeniranvaye niranvayayoḥ niranvayeṣu

Compound niranvaya -

Adverb -niranvayam -niranvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria