Declension table of ?niranuyojya

Deva

MasculineSingularDualPlural
Nominativeniranuyojyaḥ niranuyojyau niranuyojyāḥ
Vocativeniranuyojya niranuyojyau niranuyojyāḥ
Accusativeniranuyojyam niranuyojyau niranuyojyān
Instrumentalniranuyojyena niranuyojyābhyām niranuyojyaiḥ niranuyojyebhiḥ
Dativeniranuyojyāya niranuyojyābhyām niranuyojyebhyaḥ
Ablativeniranuyojyāt niranuyojyābhyām niranuyojyebhyaḥ
Genitiveniranuyojyasya niranuyojyayoḥ niranuyojyānām
Locativeniranuyojye niranuyojyayoḥ niranuyojyeṣu

Compound niranuyojya -

Adverb -niranuyojyam -niranuyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria