Declension table of niranunāsika

Deva

NeuterSingularDualPlural
Nominativeniranunāsikam niranunāsike niranunāsikāni
Vocativeniranunāsika niranunāsike niranunāsikāni
Accusativeniranunāsikam niranunāsike niranunāsikāni
Instrumentalniranunāsikena niranunāsikābhyām niranunāsikaiḥ
Dativeniranunāsikāya niranunāsikābhyām niranunāsikebhyaḥ
Ablativeniranunāsikāt niranunāsikābhyām niranunāsikebhyaḥ
Genitiveniranunāsikasya niranunāsikayoḥ niranunāsikānām
Locativeniranunāsike niranunāsikayoḥ niranunāsikeṣu

Compound niranunāsika -

Adverb -niranunāsikam -niranunāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria