Declension table of niranunāsika

Deva

MasculineSingularDualPlural
Nominativeniranunāsikaḥ niranunāsikau niranunāsikāḥ
Vocativeniranunāsika niranunāsikau niranunāsikāḥ
Accusativeniranunāsikam niranunāsikau niranunāsikān
Instrumentalniranunāsikena niranunāsikābhyām niranunāsikaiḥ niranunāsikebhiḥ
Dativeniranunāsikāya niranunāsikābhyām niranunāsikebhyaḥ
Ablativeniranunāsikāt niranunāsikābhyām niranunāsikebhyaḥ
Genitiveniranunāsikasya niranunāsikayoḥ niranunāsikānām
Locativeniranunāsike niranunāsikayoḥ niranunāsikeṣu

Compound niranunāsika -

Adverb -niranunāsikam -niranunāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria