Declension table of ?niranukrośatā

Deva

FeminineSingularDualPlural
Nominativeniranukrośatā niranukrośate niranukrośatāḥ
Vocativeniranukrośate niranukrośate niranukrośatāḥ
Accusativeniranukrośatām niranukrośate niranukrośatāḥ
Instrumentalniranukrośatayā niranukrośatābhyām niranukrośatābhiḥ
Dativeniranukrośatāyai niranukrośatābhyām niranukrośatābhyaḥ
Ablativeniranukrośatāyāḥ niranukrośatābhyām niranukrośatābhyaḥ
Genitiveniranukrośatāyāḥ niranukrośatayoḥ niranukrośatānām
Locativeniranukrośatāyām niranukrośatayoḥ niranukrośatāsu

Adverb -niranukrośatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria