Declension table of ?niranukrośakāriṇī

Deva

FeminineSingularDualPlural
Nominativeniranukrośakāriṇī niranukrośakāriṇyau niranukrośakāriṇyaḥ
Vocativeniranukrośakāriṇi niranukrośakāriṇyau niranukrośakāriṇyaḥ
Accusativeniranukrośakāriṇīm niranukrośakāriṇyau niranukrośakāriṇīḥ
Instrumentalniranukrośakāriṇyā niranukrośakāriṇībhyām niranukrośakāriṇībhiḥ
Dativeniranukrośakāriṇyai niranukrośakāriṇībhyām niranukrośakāriṇībhyaḥ
Ablativeniranukrośakāriṇyāḥ niranukrośakāriṇībhyām niranukrośakāriṇībhyaḥ
Genitiveniranukrośakāriṇyāḥ niranukrośakāriṇyoḥ niranukrośakāriṇīnām
Locativeniranukrośakāriṇyām niranukrośakāriṇyoḥ niranukrośakāriṇīṣu

Compound niranukrośakāriṇi - niranukrośakāriṇī -

Adverb -niranukrośakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria