Declension table of ?nirantarotkaṇṭhā

Deva

FeminineSingularDualPlural
Nominativenirantarotkaṇṭhā nirantarotkaṇṭhe nirantarotkaṇṭhāḥ
Vocativenirantarotkaṇṭhe nirantarotkaṇṭhe nirantarotkaṇṭhāḥ
Accusativenirantarotkaṇṭhām nirantarotkaṇṭhe nirantarotkaṇṭhāḥ
Instrumentalnirantarotkaṇṭhayā nirantarotkaṇṭhābhyām nirantarotkaṇṭhābhiḥ
Dativenirantarotkaṇṭhāyai nirantarotkaṇṭhābhyām nirantarotkaṇṭhābhyaḥ
Ablativenirantarotkaṇṭhāyāḥ nirantarotkaṇṭhābhyām nirantarotkaṇṭhābhyaḥ
Genitivenirantarotkaṇṭhāyāḥ nirantarotkaṇṭhayoḥ nirantarotkaṇṭhānām
Locativenirantarotkaṇṭhāyām nirantarotkaṇṭhayoḥ nirantarotkaṇṭhāsu

Adverb -nirantarotkaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria