Declension table of ?nirantarodbhinna

Deva

NeuterSingularDualPlural
Nominativenirantarodbhinnam nirantarodbhinne nirantarodbhinnāni
Vocativenirantarodbhinna nirantarodbhinne nirantarodbhinnāni
Accusativenirantarodbhinnam nirantarodbhinne nirantarodbhinnāni
Instrumentalnirantarodbhinnena nirantarodbhinnābhyām nirantarodbhinnaiḥ
Dativenirantarodbhinnāya nirantarodbhinnābhyām nirantarodbhinnebhyaḥ
Ablativenirantarodbhinnāt nirantarodbhinnābhyām nirantarodbhinnebhyaḥ
Genitivenirantarodbhinnasya nirantarodbhinnayoḥ nirantarodbhinnānām
Locativenirantarodbhinne nirantarodbhinnayoḥ nirantarodbhinneṣu

Compound nirantarodbhinna -

Adverb -nirantarodbhinnam -nirantarodbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria