Declension table of ?nirantaraviśeṣā

Deva

FeminineSingularDualPlural
Nominativenirantaraviśeṣā nirantaraviśeṣe nirantaraviśeṣāḥ
Vocativenirantaraviśeṣe nirantaraviśeṣe nirantaraviśeṣāḥ
Accusativenirantaraviśeṣām nirantaraviśeṣe nirantaraviśeṣāḥ
Instrumentalnirantaraviśeṣayā nirantaraviśeṣābhyām nirantaraviśeṣābhiḥ
Dativenirantaraviśeṣāyai nirantaraviśeṣābhyām nirantaraviśeṣābhyaḥ
Ablativenirantaraviśeṣāyāḥ nirantaraviśeṣābhyām nirantaraviśeṣābhyaḥ
Genitivenirantaraviśeṣāyāḥ nirantaraviśeṣayoḥ nirantaraviśeṣāṇām
Locativenirantaraviśeṣāyām nirantaraviśeṣayoḥ nirantaraviśeṣāsu

Adverb -nirantaraviśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria