Declension table of ?nirantaraviśeṣa

Deva

NeuterSingularDualPlural
Nominativenirantaraviśeṣam nirantaraviśeṣe nirantaraviśeṣāṇi
Vocativenirantaraviśeṣa nirantaraviśeṣe nirantaraviśeṣāṇi
Accusativenirantaraviśeṣam nirantaraviśeṣe nirantaraviśeṣāṇi
Instrumentalnirantaraviśeṣeṇa nirantaraviśeṣābhyām nirantaraviśeṣaiḥ
Dativenirantaraviśeṣāya nirantaraviśeṣābhyām nirantaraviśeṣebhyaḥ
Ablativenirantaraviśeṣāt nirantaraviśeṣābhyām nirantaraviśeṣebhyaḥ
Genitivenirantaraviśeṣasya nirantaraviśeṣayoḥ nirantaraviśeṣāṇām
Locativenirantaraviśeṣe nirantaraviśeṣayoḥ nirantaraviśeṣeṣu

Compound nirantaraviśeṣa -

Adverb -nirantaraviśeṣam -nirantaraviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria