Declension table of ?nirantaraviśeṣa

Deva

MasculineSingularDualPlural
Nominativenirantaraviśeṣaḥ nirantaraviśeṣau nirantaraviśeṣāḥ
Vocativenirantaraviśeṣa nirantaraviśeṣau nirantaraviśeṣāḥ
Accusativenirantaraviśeṣam nirantaraviśeṣau nirantaraviśeṣān
Instrumentalnirantaraviśeṣeṇa nirantaraviśeṣābhyām nirantaraviśeṣaiḥ nirantaraviśeṣebhiḥ
Dativenirantaraviśeṣāya nirantaraviśeṣābhyām nirantaraviśeṣebhyaḥ
Ablativenirantaraviśeṣāt nirantaraviśeṣābhyām nirantaraviśeṣebhyaḥ
Genitivenirantaraviśeṣasya nirantaraviśeṣayoḥ nirantaraviśeṣāṇām
Locativenirantaraviśeṣe nirantaraviśeṣayoḥ nirantaraviśeṣeṣu

Compound nirantaraviśeṣa -

Adverb -nirantaraviśeṣam -nirantaraviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria