Declension table of ?nirantaragṛhavāsinī

Deva

FeminineSingularDualPlural
Nominativenirantaragṛhavāsinī nirantaragṛhavāsinyau nirantaragṛhavāsinyaḥ
Vocativenirantaragṛhavāsini nirantaragṛhavāsinyau nirantaragṛhavāsinyaḥ
Accusativenirantaragṛhavāsinīm nirantaragṛhavāsinyau nirantaragṛhavāsinīḥ
Instrumentalnirantaragṛhavāsinyā nirantaragṛhavāsinībhyām nirantaragṛhavāsinībhiḥ
Dativenirantaragṛhavāsinyai nirantaragṛhavāsinībhyām nirantaragṛhavāsinībhyaḥ
Ablativenirantaragṛhavāsinyāḥ nirantaragṛhavāsinībhyām nirantaragṛhavāsinībhyaḥ
Genitivenirantaragṛhavāsinyāḥ nirantaragṛhavāsinyoḥ nirantaragṛhavāsinīnām
Locativenirantaragṛhavāsinyām nirantaragṛhavāsinyoḥ nirantaragṛhavāsinīṣu

Compound nirantaragṛhavāsini - nirantaragṛhavāsinī -

Adverb -nirantaragṛhavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria