Declension table of ?nirantaragṛhavāsin

Deva

NeuterSingularDualPlural
Nominativenirantaragṛhavāsi nirantaragṛhavāsinī nirantaragṛhavāsīni
Vocativenirantaragṛhavāsin nirantaragṛhavāsi nirantaragṛhavāsinī nirantaragṛhavāsīni
Accusativenirantaragṛhavāsi nirantaragṛhavāsinī nirantaragṛhavāsīni
Instrumentalnirantaragṛhavāsinā nirantaragṛhavāsibhyām nirantaragṛhavāsibhiḥ
Dativenirantaragṛhavāsine nirantaragṛhavāsibhyām nirantaragṛhavāsibhyaḥ
Ablativenirantaragṛhavāsinaḥ nirantaragṛhavāsibhyām nirantaragṛhavāsibhyaḥ
Genitivenirantaragṛhavāsinaḥ nirantaragṛhavāsinoḥ nirantaragṛhavāsinām
Locativenirantaragṛhavāsini nirantaragṛhavāsinoḥ nirantaragṛhavāsiṣu

Compound nirantaragṛhavāsi -

Adverb -nirantaragṛhavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria