Declension table of ?nirantaragṛhavāsin

Deva

MasculineSingularDualPlural
Nominativenirantaragṛhavāsī nirantaragṛhavāsinau nirantaragṛhavāsinaḥ
Vocativenirantaragṛhavāsin nirantaragṛhavāsinau nirantaragṛhavāsinaḥ
Accusativenirantaragṛhavāsinam nirantaragṛhavāsinau nirantaragṛhavāsinaḥ
Instrumentalnirantaragṛhavāsinā nirantaragṛhavāsibhyām nirantaragṛhavāsibhiḥ
Dativenirantaragṛhavāsine nirantaragṛhavāsibhyām nirantaragṛhavāsibhyaḥ
Ablativenirantaragṛhavāsinaḥ nirantaragṛhavāsibhyām nirantaragṛhavāsibhyaḥ
Genitivenirantaragṛhavāsinaḥ nirantaragṛhavāsinoḥ nirantaragṛhavāsinām
Locativenirantaragṛhavāsini nirantaragṛhavāsinoḥ nirantaragṛhavāsiṣu

Compound nirantaragṛhavāsi -

Adverb -nirantaragṛhavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria