Declension table of nirantara

Deva

NeuterSingularDualPlural
Nominativenirantaram nirantare nirantarāṇi
Vocativenirantara nirantare nirantarāṇi
Accusativenirantaram nirantare nirantarāṇi
Instrumentalnirantareṇa nirantarābhyām nirantaraiḥ
Dativenirantarāya nirantarābhyām nirantarebhyaḥ
Ablativenirantarāt nirantarābhyām nirantarebhyaḥ
Genitivenirantarasya nirantarayoḥ nirantarāṇām
Locativenirantare nirantarayoḥ nirantareṣu

Compound nirantara -

Adverb -nirantaram -nirantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria