Declension table of ?niramaṇa

Deva

NeuterSingularDualPlural
Nominativeniramaṇam niramaṇe niramaṇāni
Vocativeniramaṇa niramaṇe niramaṇāni
Accusativeniramaṇam niramaṇe niramaṇāni
Instrumentalniramaṇena niramaṇābhyām niramaṇaiḥ
Dativeniramaṇāya niramaṇābhyām niramaṇebhyaḥ
Ablativeniramaṇāt niramaṇābhyām niramaṇebhyaḥ
Genitiveniramaṇasya niramaṇayoḥ niramaṇānām
Locativeniramaṇe niramaṇayoḥ niramaṇeṣu

Compound niramaṇa -

Adverb -niramaṇam -niramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria