Declension table of ?niralaṅkāra

Deva

NeuterSingularDualPlural
Nominativeniralaṅkāram niralaṅkāre niralaṅkārāṇi
Vocativeniralaṅkāra niralaṅkāre niralaṅkārāṇi
Accusativeniralaṅkāram niralaṅkāre niralaṅkārāṇi
Instrumentalniralaṅkāreṇa niralaṅkārābhyām niralaṅkāraiḥ
Dativeniralaṅkārāya niralaṅkārābhyām niralaṅkārebhyaḥ
Ablativeniralaṅkārāt niralaṅkārābhyām niralaṅkārebhyaḥ
Genitiveniralaṅkārasya niralaṅkārayoḥ niralaṅkārāṇām
Locativeniralaṅkāre niralaṅkārayoḥ niralaṅkāreṣu

Compound niralaṅkāra -

Adverb -niralaṅkāram -niralaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria