Declension table of ?niralaṅkāra

Deva

MasculineSingularDualPlural
Nominativeniralaṅkāraḥ niralaṅkārau niralaṅkārāḥ
Vocativeniralaṅkāra niralaṅkārau niralaṅkārāḥ
Accusativeniralaṅkāram niralaṅkārau niralaṅkārān
Instrumentalniralaṅkāreṇa niralaṅkārābhyām niralaṅkāraiḥ niralaṅkārebhiḥ
Dativeniralaṅkārāya niralaṅkārābhyām niralaṅkārebhyaḥ
Ablativeniralaṅkārāt niralaṅkārābhyām niralaṅkārebhyaḥ
Genitiveniralaṅkārasya niralaṅkārayoḥ niralaṅkārāṇām
Locativeniralaṅkāre niralaṅkārayoḥ niralaṅkāreṣu

Compound niralaṅkāra -

Adverb -niralaṅkāram -niralaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria