Declension table of ?niralaṅkṛti

Deva

FeminineSingularDualPlural
Nominativeniralaṅkṛtiḥ niralaṅkṛtī niralaṅkṛtayaḥ
Vocativeniralaṅkṛte niralaṅkṛtī niralaṅkṛtayaḥ
Accusativeniralaṅkṛtim niralaṅkṛtī niralaṅkṛtīḥ
Instrumentalniralaṅkṛtyā niralaṅkṛtibhyām niralaṅkṛtibhiḥ
Dativeniralaṅkṛtyai niralaṅkṛtaye niralaṅkṛtibhyām niralaṅkṛtibhyaḥ
Ablativeniralaṅkṛtyāḥ niralaṅkṛteḥ niralaṅkṛtibhyām niralaṅkṛtibhyaḥ
Genitiveniralaṅkṛtyāḥ niralaṅkṛteḥ niralaṅkṛtyoḥ niralaṅkṛtīnām
Locativeniralaṅkṛtyām niralaṅkṛtau niralaṅkṛtyoḥ niralaṅkṛtiṣu

Compound niralaṅkṛti -

Adverb -niralaṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria