Declension table of nirakṣara

Deva

NeuterSingularDualPlural
Nominativenirakṣaram nirakṣare nirakṣarāṇi
Vocativenirakṣara nirakṣare nirakṣarāṇi
Accusativenirakṣaram nirakṣare nirakṣarāṇi
Instrumentalnirakṣareṇa nirakṣarābhyām nirakṣaraiḥ
Dativenirakṣarāya nirakṣarābhyām nirakṣarebhyaḥ
Ablativenirakṣarāt nirakṣarābhyām nirakṣarebhyaḥ
Genitivenirakṣarasya nirakṣarayoḥ nirakṣarāṇām
Locativenirakṣare nirakṣarayoḥ nirakṣareṣu

Compound nirakṣara -

Adverb -nirakṣaram -nirakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria